Original

चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः ।नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ ३१ ॥

Segmented

चिन्तयामास वैदर्भी कस्य एष रथ-निस्वनः नलस्य इव महान् आसीन् न च पश्यामि नैषधम्

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
नलस्य नल pos=n,g=m,c=6,n=s
इव इव pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नैषधम् नैषध pos=n,g=m,c=2,n=s