Original

दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् ।सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ ३० ॥

Segmented

दमयन्ती तु शोक-आर्ता दृष्ट्वा भाङ्गस्वरिम् नृपम् सूत-पुत्रम् च वार्ष्णेयम् बाहुकम् च तथाविधम्

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
भाङ्गस्वरिम् भाङ्गस्वरि pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
सूत सूत pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
बाहुकम् बाहुक pos=n,g=m,c=2,n=s
pos=i
तथाविधम् तथाविध pos=a,g=m,c=2,n=s