Original

ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥ ३ ॥

Segmented

ततस् तम् रथ-निर्घोषम् नल-अश्वाः तत्र शुश्रुवुः श्रुत्वा च समहृष्यन्त पुरा इव नल-संनिधौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
नल नल pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
श्रुत्वा श्रु pos=vi
pos=i
समहृष्यन्त संहृष् pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
इव इव pos=i
नल नल pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s