Original

स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः ।स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ २९ ॥

Segmented

स मोचयित्वा तान् अश्वान् परिचार्य च शास्त्रतः स्वयम् च एतान् समाश्वास्य रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मोचयित्वा मोचय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
परिचार्य परिचारय् pos=vi
pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
स्वयम् स्वयम् pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
समाश्वास्य समाश्वासय् pos=vi
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan