Original

ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।बाहुको रथमास्थाय रथशालामुपागमत् ॥ २८ ॥

Segmented

ऋतुपर्णे गते राजन् वार्ष्णेयसहिते नृपे बाहुको रथम् आस्थाय रथ-शालाम् उपागमत्

Analysis

Word Lemma Parse
ऋतुपर्णे ऋतुपर्ण pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वार्ष्णेयसहिते वार्ष्णेयसहित pos=a,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s
बाहुको बाहुक pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रथ रथ pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
उपागमत् उपागम् pos=v,p=3,n=s,l=lun