Original

ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥ २५ ॥

Segmented

ग्रामान् बहून् अतिक्रम्य न अध्यगच्छत् यथातथम् अल्प-कार्यम् विनिर्दिष्टम् तस्य आगमन-कारणम्

Analysis

Word Lemma Parse
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
यथातथम् यथातथ pos=a,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
विनिर्दिष्टम् विनिर्दिश् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आगमन आगमन pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s