Original

राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् ।अधिकं योजनशतं तस्यागमनकारणम् ॥ २४ ॥

Segmented

राजा अपि च स्मयन् भीमो मनसा अभिविचिन्तयत् अधिकम् योजन-शतम् तस्य आगमन-कारणम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अभिविचिन्तयत् अभिविचिन्तय् pos=v,p=3,n=s,l=lan
अधिकम् अधिक pos=a,g=n,c=1,n=s
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आगमन आगमन pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s