Original

ततो विगणयन्राजा मनसा कोसलाधिपः ।आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥ २३ ॥

Segmented

ततो विगणयन् राजा मनसा कोसल-अधिपः आगतो अस्मि इति उवाच एनम् भवन्तम् अभिवादकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विगणयन् विगणय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कोसल कोसल pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अभिवादकः अभिवादक pos=a,g=m,c=1,n=s