Original

ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः ।राजानं राजपुत्रं वा न स्म पश्यति कंचन ।नैव स्वयंवरकथां न च विप्रसमागमम् ॥ २२ ॥

Segmented

ऋतुपर्णो ऽपि राजा स धीमान् सत्य-पराक्रमः राजानम् राज-पुत्रम् वा न स्म पश्यति कंचन न एव स्वयंवर-कथाम् न च विप्र-समागमम्

Analysis

Word Lemma Parse
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वा वा pos=i
pos=i
स्म स्म pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
स्वयंवर स्वयंवर pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
pos=i
pos=i
विप्र विप्र pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s