Original

किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत ।नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ २१ ॥

Segmented

किम् कार्यम् स्वागतम् ते ऽस्तु राज्ञा पृष्टः च भारत न अभिजज्ञे स नृपतिः दुहितृ-अर्थे समागतम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
राज्ञा राजन् pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
भारत भारत pos=a,g=m,c=8,n=s
pos=i
अभिजज्ञे अभिजन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
दुहितृ दुहितृ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part