Original

तं भीमः प्रतिजग्राह पूजया परया ततः ।अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥ २० ॥

Segmented

तम् भीमः प्रतिजग्राह पूजया परया ततः अकस्मात् सहसा प्राप्तम् स्त्री-मन्त्रम् न स्म विन्दति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
पूजया पूजा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
ततः ततस् pos=i
अकस्मात् अकस्मात् pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
स्त्री स्त्री pos=n,comp=y
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
pos=i
स्म स्म pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat