Original

स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥ २ ॥

Segmented

स भीम-वचनात् राजा कुण्डिनम् प्राविशत् पुरम् नादयन् रथ-घोषेण सर्वाः सः उपदिः दश

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुण्डिनम् कुण्डिन pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
पुरम् पुर pos=n,g=n,c=2,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
सः तद् pos=n,g=m,c=1,n=s
उपदिः उपदिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s