Original

ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ १८ ॥

Segmented

ततो ऽवतीर्य वार्ष्णेयो बाहुकः च रथ-उत्तमात् हयांस् तान् अवमुच्य अथ स्थापयामासतू रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवतीर्य अवतृ pos=vi
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
बाहुकः बाहुक pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
हयांस् हय pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अवमुच्य अवमुच् pos=vi
अथ अथ pos=i
स्थापयामासतू स्थापय् pos=v,p=3,n=d,l=lit
रथम् रथ pos=n,g=m,c=2,n=s