Original

गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ १५ ॥

Segmented

गुणांस् तस्य स्मरन्त्या मे तत्पराया दिवानिशम् हृदयम् दीर्यत इदम् शोकात् प्रिय-विनाकृतम्

Analysis

Word Lemma Parse
गुणांस् गुण pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
स्मरन्त्या स्मृ pos=va,g=f,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तत्पराया तत्पर pos=a,g=f,c=6,n=s
दिवानिशम् दिवानिशम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
दीर्यत दृ pos=v,p=3,n=s,l=lat
इदम् इदम् pos=n,g=n,c=1,n=s
शोकात् शोक pos=n,g=m,c=5,n=s
प्रिय प्रिय pos=a,comp=y
विनाकृतम् विनाकृत pos=a,g=n,c=1,n=s