Original

प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः ।रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥ १४ ॥

Segmented

प्रभुः क्षमावान् वीरः च मृदुः दान्तो जित-इन्द्रियः रहो अनीच-अनुवर्ती च क्लीब-वत् मम नैषधः

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
रहो रहस् pos=n,g=n,c=2,n=s
अनीच अनीच pos=a,comp=y
अनुवर्ती अनुवर्तिन् pos=a,g=m,c=1,n=s
pos=i
क्लीब क्लीब pos=a,comp=y
वत् वत् pos=i
मम मद् pos=n,g=,c=6,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s