Original

यदि मां सिंहविक्रान्तो मत्तवारणवारणः ।नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥ १२ ॥

Segmented

यदि माम् सिंह-विक्रान्तः मत्त-वारण-वारणः न अभिगच्छति राज-इन्द्रः विनशिष्यामि असंशयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
सिंह सिंह pos=n,comp=y
विक्रान्तः विक्रान्त pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
वारणः वारण pos=a,g=m,c=1,n=s
pos=i
अभिगच्छति अभिगम् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विनशिष्यामि विनश् pos=v,p=1,n=s,l=lrt
असंशयम् असंशय pos=n,g=m,c=2,n=s