Original

यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् ।प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥ १० ॥

Segmented

यदि वै तस्य वीरस्य बाह्वोः न अद्य अहम् अन्तरम् प्रविशामि सुख-स्पर्शम् विनशिष्यामि असंशयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
pos=i
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्रविशामि प्रविश् pos=v,p=1,n=s,l=lat
सुख सुख pos=a,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
विनशिष्यामि विनश् pos=v,p=1,n=s,l=lrt
असंशयम् असंशय pos=n,g=m,c=2,n=s