Original

बृहदश्व उवाच ।ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ १ ॥

Segmented

बृहदश्व उवाच ततो विदर्भान् सम्प्राप्तम् सायाह्ने सत्य-विक्रमम् ऋतुपर्णम् जना राज्ञे भीमाय प्रत्यवेदयन्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
ऋतुपर्णम् ऋतुपर्ण pos=n,g=m,c=2,n=s
जना जन pos=n,g=m,c=1,n=p
राज्ञे राजन् pos=n,g=m,c=4,n=s
भीमाय भीम pos=n,g=m,c=4,n=s
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan