Original

स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् ।न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय ॥ ९ ॥

Segmented

स व्यलीकम् कथम् प्राप्तो मत्तः परम-बुद्धिमान् न जह्यात् जीवितम् प्राज्ञस् तम् गच्छ अनयैः संजय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मत्तः मद् pos=n,g=m,c=5,n=s
परम परम pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=2,n=s
प्राज्ञस् प्राज्ञ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
अनयैः अनय pos=n,g=m,c=8,n=s
संजय संजय pos=n,g=m,c=8,n=s