Original

गच्छ संजय जानीहि भ्रातरं विदुरं मम ।यदि जीवति रोषेण मया पापेन निर्धुतः ॥ ७ ॥

Segmented

गच्छ संजय जानीहि भ्रातरम् विदुरम् मम यदि जीवति रोषेण मया पापेन निर्धुतः

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
रोषेण रोष pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
निर्धुतः निर्धू pos=va,g=m,c=1,n=s,f=part