Original

पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः ।भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् ॥ ६ ॥

Segmented

पश्चात्ताप-अभिसंतप्तः विदुर-स्मार-कर्शितः भ्रातृ-स्नेहात् इदम् राजन् संजयम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
पश्चात्ताप पश्चात्ताप pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
विदुर विदुर pos=n,comp=y
स्मार स्मार pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan