Original

भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः ।तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥ ४ ॥

Segmented

भ्राता मम सुहृच् च एव साक्षाद् धर्म इव अपरः तस्य स्मृत्वा अद्य सु भृशम् हृदयम् दीर्यति इव मे

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुहृच् सुहृद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
साक्षाद् साक्षात् pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्मृत्वा स्मृ pos=vi
अद्य अद्य pos=i
सु सु pos=i
भृशम् भृशम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
दीर्यति दृ pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s