Original

स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् ।समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥ ३ ॥

Segmented

स तु लब्ध्वा पुनः संज्ञाम् समुत्थाय मही-तलात् समीप-उपस्थितम् राजा संजयम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
पुनः पुनर् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
समुत्थाय समुत्था pos=vi
मही मही pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
समीप समीप pos=n,comp=y
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan