Original

वैशंपायन उवाच ।अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती ।विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ २४ ॥

Segmented

वैशम्पायन उवाच अन्योन्यम् अनुनीय एवम् भ्रातरौ तौ महा-द्युति विदुरो धृतराष्ट्रः च लेभाते परमाम् मुदम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अनुनीय अनुनी pos=vi
एवम् एवम् pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
लेभाते लभ् pos=v,p=3,n=d,l=lit
परमाम् परम pos=a,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s