Original

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः ।दीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥ २२ ॥

Segmented

भवन्ति हि नर-व्याघ्र पुरुषा धर्म-चेतसः दीन-अभिपातिन् राजन् न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
दीन दीन pos=a,comp=y
अभिपातिन् अभिपातिन् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s