Original

विदुर उवाच ।क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् ।तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥ २१ ॥

Segmented

विदुर उवाच क्षान्तम् एव मया राजन् गुरुः नः परमो भवान् तथा हि अस्मि आगतः क्षिप्रम् त्वद्-दर्शन-परायणः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s