Original

सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह ।क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥ २० ॥

Segmented

सो ऽङ्कम् आदाय विदुरम् मूर्ध्नि उपाघ्राय च एव ह क्षम्यताम् इति च उवाच यद् उक्तो ऽसि मया रुषा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽङ्कम् अङ्क pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्राय उपाघ्रा pos=vi
pos=i
एव एव pos=i
pos=i
क्षम्यताम् क्षम् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
रुषा रुष् pos=n,g=f,c=3,n=s