Original

अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ ।प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥ १९ ॥

Segmented

अद्य रात्रौ दिवा च अहम् त्वद्-कृते भरत-ऋषभ प्रजागरे प्रपश्यामि विचित्रम् देहम् आत्मनः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
दिवा दिव् pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रजागरे प्रजागर pos=n,g=m,c=7,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
विचित्रम् विचित्र pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s