Original

तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् ।दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ १८ ॥

Segmented

तम् अब्रवीन् महा-प्राज्ञम् धृतराष्ट्रः प्रतापवान् दिष्ट्या प्राप्तो ऽसि धर्म-ज्ञ दिष्ट्या स्मरसि मे ऽनघ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s