Original

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः ।युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ १७ ॥

Segmented

एवम् उक्तस् तु विदुरो धीमान् स्व-जन-वत्सलः युधिष्ठिरस्य अनुमते पुनः आयाद् गजाह्वयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
आयाद् आया pos=v,p=3,n=s,l=lan
गजाह्वयम् गजाह्वय pos=n,g=m,c=2,n=s