Original

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः ।तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥ १५ ॥

Segmented

राजा स्मरति ते क्षत्तः धृतराष्ट्रो ऽम्बिकासुतः तम् पश्य गत्वा त्वम् क्षिप्रम् संजीवय च पार्थिवम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
स्मरति स्मृ pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
संजीवय संजीवय् pos=v,p=2,n=s,l=lot
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s