Original

राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः ।शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ १४ ॥

Segmented

राज्ञा पृष्टः स कुशलम् सुख-आसीनः च संजयः शशंस आगमने हेतुम् इदम् च एव अब्रवीत् वचः

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
pos=i
संजयः संजय pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
आगमने आगमन pos=n,g=n,c=7,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s