Original

विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः ।भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् ॥ १२ ॥

Segmented

विदुरेण सह आसीनम् ब्राह्मणैः च सहस्रशः भ्रातृभिः च अभिसंगुप्तम् देवैः इव शतक्रतुम्

Analysis

Word Lemma Parse
विदुरेण विदुर pos=n,g=m,c=3,n=s
सह सह pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
अभिसंगुप्तम् अभिसंगुप् pos=va,g=m,c=2,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s