Original

सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः ।रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ ११ ॥

Segmented

सो ऽचिरेण समासाद्य तद् वनम् यत्र पाण्डवाः रौरव-अजिन-संवीतम् ददर्श अथ युधिष्ठिरम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽचिरेण अचिर pos=a,g=n,c=3,n=s
समासाद्य समासादय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
रौरव रौरव pos=a,comp=y
अजिन अजिन pos=n,comp=y
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s