Original

तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च ।संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥ १० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा राज्ञस् तम् अनुमान्य च संजयो बाढम् इत्य् उक्त्वा प्राद्रवत् काम्यकम् वनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
pos=i
संजयो संजय pos=n,g=m,c=1,n=s
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s