Original

वैशंपायन उवाच ।गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति ।धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥ १ ॥

Segmented

वैशम्पायन उवाच गते तु विदुरे राजन्न् आश्रमम् पाण्डवान् प्रति धृतराष्ट्रो महा-प्राज्ञः पर्यतप्यत भारत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गते गम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
विदुरे विदुर pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
भारत भारत pos=a,g=m,c=8,n=s