Original

विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ ९ ॥

Segmented

विषम-स्थेन मूढेन परिभ्रष्ट-सुखेन च यत् सा तेन परित्यक्ता तत्र न क्रोद्धुम् अर्हति

Analysis

Word Lemma Parse
विषम विषम pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
मूढेन मुह् pos=va,g=m,c=3,n=s,f=part
परिभ्रष्ट परिभ्रंश् pos=va,comp=y,f=part
सुखेन सुख pos=n,g=m,c=3,n=s
pos=i
यत् यत् pos=i
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
pos=i
क्रोद्धुम् क्रुध् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat