Original

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ।रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ॥ ८ ॥

Segmented

वैषम्यम् अपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः आत्मानम् आत्मना सत्यो जित-स्वर्ग न संशयः रहिता भर्तृभिः च एव न क्रुध्यन्ति कदाचन

Analysis

Word Lemma Parse
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
गोपायन्ति गोपाय् pos=v,p=3,n=p,l=lat
कुलस्त्रियः कुलस्त्री pos=n,g=f,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सत्यो सती pos=n,g=f,c=1,n=p
जित जि pos=va,comp=y,f=part
स्वर्ग स्वर्ग pos=n,g=f,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
रहिता रहित pos=a,g=f,c=1,n=p
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
pos=i
क्रुध्यन्ति क्रुध् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i