Original

स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः ।कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ ७ ॥

Segmented

स विनिःश्वस्य बहुशो रुदित्वा च मुहुः मुहुः कुशलम् च एव माम् पृष्ट्वा पश्चाद् इदम् अभाषत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
बहुशो बहुशस् pos=i
रुदित्वा रुद् pos=vi
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
पश्चाद् पश्चात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan