Original

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ॥ ६ ॥

Segmented

सूतस् तस्य नरेन्द्रस्य विरूपो ह्रस्व-बाहुकः शीघ्र-याने सु कुशलः मृष्ट-कर्ता च भोजने

Analysis

Word Lemma Parse
सूतस् सूत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
विरूपो विरूप pos=a,g=m,c=1,n=s
ह्रस्व ह्रस्व pos=a,comp=y
बाहुकः बाहुक pos=a,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
याने यान pos=n,g=n,c=7,n=s
सु सु pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
मृष्ट मृज् pos=va,comp=y,f=part
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
भोजने भोजन pos=n,g=n,c=7,n=s