Original

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ ५ ॥

Segmented

अनुज्ञातम् तु माम् राज्ञा विजने कश्चिद् अब्रवीत् ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः

Analysis

Word Lemma Parse
अनुज्ञातम् अनुज्ञा pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
विजने विजन pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋतुपर्णस्य ऋतुपर्ण pos=n,g=m,c=6,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
बाहुको बाहुक pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s