Original

श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ ३ ॥

Segmented

श्रावितः च मया वाक्यम् त्वदीयम् स महाजने ऋतुपर्णो महाभागो यथा उक्तम् वरवर्णिनि

Analysis

Word Lemma Parse
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महाजने महाजन pos=n,g=m,c=7,n=s
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s