Original

एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् ।ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ २४ ॥

Segmented

एवम् तया यथोक्तम् वै गत्वा राजानम् अब्रवीत् ऋतुपर्णम् महा-राज सुदेवो ब्राह्मणस् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तया तद् pos=n,g=f,c=3,n=s
यथोक्तम् यथोक्तम् pos=i
वै वै pos=i
गत्वा गम् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋतुपर्णम् ऋतुपर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
ब्राह्मणस् ब्राह्मण pos=n,g=m,c=1,n=s
तदा तदा pos=i