Original

यदि संभावनीयं ते गच्छ शीघ्रमरिंदम ।सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ।न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ॥ २३ ॥

Segmented

यदि संभावनीयम् ते गच्छ शीघ्रम् अरिंदम सूर्य-उदये द्वितीयम् सा भर्तारम् वरयिष्यति न हि स ज्ञायते वीरो नलो जीवन् मृतः अपि वा

Analysis

Word Lemma Parse
यदि यदि pos=i
संभावनीयम् सम्भावय् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
वरयिष्यति वरय् pos=v,p=3,n=s,l=lrt
pos=i
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मृतः मृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
वा वा pos=i