Original

तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ।यथा च गणितः कालः श्वोभूते स भविष्यति ॥ २२ ॥

Segmented

तत्र गच्छन्ति राजानो राजपुत्राः च सर्वशः यथा च गणितः कालः श्वोभूते स भविष्यति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
राजपुत्राः राजपुत्र pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
यथा यथा pos=i
pos=i
गणितः गणय् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt