Original

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ।आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ॥ २१ ॥

Segmented

गत्वा सुदेव नगरीम् अयोध्या-वासिनम् नृपम् ऋतुपर्णम् वचो ब्रूहि पतिम् अन्यम् चिकीर्षती आस्थास्यति पुनः भैमी दमयन्ती स्वयंवरम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
सुदेव सुदेव pos=n,g=m,c=8,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
अयोध्या अयोध्या pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
ऋतुपर्णम् ऋतुपर्ण pos=n,g=m,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पतिम् पति pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
चिकीर्षती चिकीर्ष् pos=va,g=f,c=1,n=s,f=part
आस्थास्यति आस्था pos=v,p=3,n=s,l=lrt
पुनः पुनर् pos=i
भैमी भैमी pos=n,g=f,c=1,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s