Original

ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर ।अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ॥ २० ॥

Segmented

ततः च आनाय्य तम् विप्रम् दमयन्ती युधिष्ठिर अब्रवीत् संनिधौ मातुः दुःख-शोक-समन्विता

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
आनाय्य आनायय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s