Original

नैषधं मृगयानेन दमयन्ति दिवानिशम् ।अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ॥ २ ॥

Segmented

नैषधम् मृग-यानेन दमयन्ति दिवानिशम् अयोध्याम् नगरीम् गत्वा भाङ्गस्वरिः उपस्थितः

Analysis

Word Lemma Parse
नैषधम् नैषध pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
दमयन्ति दमयन्ती pos=n,g=f,c=8,n=s
दिवानिशम् दिवानिशम् pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
भाङ्गस्वरिः भाङ्गस्वरि pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part