Original

नले चेहागते विप्र भूयो दास्यामि ते वसु ।त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ।यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ १८ ॥

Segmented

नले च इह आगते विप्र भूयो दास्यामि ते वसु त्वया हि मे बहु कृतम् यथा न अन्यः करिष्यति यद् भर्त्रा अहम् समेष्यामि शीघ्रम् एव द्विज-उत्तम

Analysis

Word Lemma Parse
नले नल pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
भूयो भूयस् pos=a,g=n,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
वसु वसु pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
यद् यत् pos=i
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
समेष्यामि समि pos=v,p=1,n=s,l=lrt
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एव एव pos=i
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s