Original

विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् ।अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ १७ ॥

Segmented

विश्रान्तम् च ततः पश्चात् पर्णादम् द्विज-सत्तमम् अर्चयामास वैदर्भी धनेन अतीव भामिनी

Analysis

Word Lemma Parse
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
पर्णादम् पर्णाद pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
अतीव अतीव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s